१३ बैशाख २०८१, बिहिबार

Tag: सुग्रीव

वाली सुग्रीव उत्पत्ति एक रहस्य

मेरोःस्वर्णमयस्याद्रेर्मध्यश्रृङ्गे मणिप्रभे । तस्मिनसभाऽऽस्ते विस्तीर्णा ब्रह्मणः सतयोजना ।। तस्यां चतुर्मुखः साक्षात्कदाचिद्योगमास्थितः ।। नेत्राभ्यां पतितं दिव्यमानन्दसलिलंबहु ।। तद्गृहीत्वा करे ब्रह्मा ध्यात्वा किञ्चित्तदत्यजत् ।। भूमौ पतित मात्रेण तमान्जातो महाकपि  ।। -अध्यात्म रामायण, उत्तर काण्ड सर्ग ३।२–४ मेरु पर्वतको मध्यशिखरमा मणि समान सुवर्णमय